Declension table of ?vayotīta

Deva

NeuterSingularDualPlural
Nominativevayotītam vayotīte vayotītāni
Vocativevayotīta vayotīte vayotītāni
Accusativevayotītam vayotīte vayotītāni
Instrumentalvayotītena vayotītābhyām vayotītaiḥ
Dativevayotītāya vayotītābhyām vayotītebhyaḥ
Ablativevayotītāt vayotītābhyām vayotītebhyaḥ
Genitivevayotītasya vayotītayoḥ vayotītānām
Locativevayotīte vayotītayoḥ vayotīteṣu

Compound vayotīta -

Adverb -vayotītam -vayotītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria