Declension table of ?vayorūpasamanvita

Deva

MasculineSingularDualPlural
Nominativevayorūpasamanvitaḥ vayorūpasamanvitau vayorūpasamanvitāḥ
Vocativevayorūpasamanvita vayorūpasamanvitau vayorūpasamanvitāḥ
Accusativevayorūpasamanvitam vayorūpasamanvitau vayorūpasamanvitān
Instrumentalvayorūpasamanvitena vayorūpasamanvitābhyām vayorūpasamanvitaiḥ vayorūpasamanvitebhiḥ
Dativevayorūpasamanvitāya vayorūpasamanvitābhyām vayorūpasamanvitebhyaḥ
Ablativevayorūpasamanvitāt vayorūpasamanvitābhyām vayorūpasamanvitebhyaḥ
Genitivevayorūpasamanvitasya vayorūpasamanvitayoḥ vayorūpasamanvitānām
Locativevayorūpasamanvite vayorūpasamanvitayoḥ vayorūpasamanviteṣu

Compound vayorūpasamanvita -

Adverb -vayorūpasamanvitam -vayorūpasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria