Declension table of ?vayonādha

Deva

MasculineSingularDualPlural
Nominativevayonādhaḥ vayonādhau vayonādhāḥ
Vocativevayonādha vayonādhau vayonādhāḥ
Accusativevayonādham vayonādhau vayonādhān
Instrumentalvayonādhena vayonādhābhyām vayonādhaiḥ vayonādhebhiḥ
Dativevayonādhāya vayonādhābhyām vayonādhebhyaḥ
Ablativevayonādhāt vayonādhābhyām vayonādhebhyaḥ
Genitivevayonādhasya vayonādhayoḥ vayonādhānām
Locativevayonādhe vayonādhayoḥ vayonādheṣu

Compound vayonādha -

Adverb -vayonādham -vayonādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria