Declension table of ?vayogatā

Deva

FeminineSingularDualPlural
Nominativevayogatā vayogate vayogatāḥ
Vocativevayogate vayogate vayogatāḥ
Accusativevayogatām vayogate vayogatāḥ
Instrumentalvayogatayā vayogatābhyām vayogatābhiḥ
Dativevayogatāyai vayogatābhyām vayogatābhyaḥ
Ablativevayogatāyāḥ vayogatābhyām vayogatābhyaḥ
Genitivevayogatāyāḥ vayogatayoḥ vayogatānām
Locativevayogatāyām vayogatayoḥ vayogatāsu

Adverb -vayogatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria