Declension table of ?vayogata

Deva

NeuterSingularDualPlural
Nominativevayogatam vayogate vayogatāni
Vocativevayogata vayogate vayogatāni
Accusativevayogatam vayogate vayogatāni
Instrumentalvayogatena vayogatābhyām vayogataiḥ
Dativevayogatāya vayogatābhyām vayogatebhyaḥ
Ablativevayogatāt vayogatābhyām vayogatebhyaḥ
Genitivevayogatasya vayogatayoḥ vayogatānām
Locativevayogate vayogatayoḥ vayogateṣu

Compound vayogata -

Adverb -vayogatam -vayogatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria