Declension table of ?vayodhika

Deva

NeuterSingularDualPlural
Nominativevayodhikam vayodhike vayodhikāni
Vocativevayodhika vayodhike vayodhikāni
Accusativevayodhikam vayodhike vayodhikāni
Instrumentalvayodhikena vayodhikābhyām vayodhikaiḥ
Dativevayodhikāya vayodhikābhyām vayodhikebhyaḥ
Ablativevayodhikāt vayodhikābhyām vayodhikebhyaḥ
Genitivevayodhikasya vayodhikayoḥ vayodhikānām
Locativevayodhike vayodhikayoḥ vayodhikeṣu

Compound vayodhika -

Adverb -vayodhikam -vayodhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria