Declension table of ?vayodhika

Deva

MasculineSingularDualPlural
Nominativevayodhikaḥ vayodhikau vayodhikāḥ
Vocativevayodhika vayodhikau vayodhikāḥ
Accusativevayodhikam vayodhikau vayodhikān
Instrumentalvayodhikena vayodhikābhyām vayodhikaiḥ vayodhikebhiḥ
Dativevayodhikāya vayodhikābhyām vayodhikebhyaḥ
Ablativevayodhikāt vayodhikābhyām vayodhikebhyaḥ
Genitivevayodhikasya vayodhikayoḥ vayodhikānām
Locativevayodhike vayodhikayoḥ vayodhikeṣu

Compound vayodhika -

Adverb -vayodhikam -vayodhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria