Declension table of ?vayobāla

Deva

NeuterSingularDualPlural
Nominativevayobālam vayobāle vayobālāni
Vocativevayobāla vayobāle vayobālāni
Accusativevayobālam vayobāle vayobālāni
Instrumentalvayobālena vayobālābhyām vayobālaiḥ
Dativevayobālāya vayobālābhyām vayobālebhyaḥ
Ablativevayobālāt vayobālābhyām vayobālebhyaḥ
Genitivevayobālasya vayobālayoḥ vayobālānām
Locativevayobāle vayobālayoḥ vayobāleṣu

Compound vayobāla -

Adverb -vayobālam -vayobālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria