Declension table of ?vayobāla

Deva

MasculineSingularDualPlural
Nominativevayobālaḥ vayobālau vayobālāḥ
Vocativevayobāla vayobālau vayobālāḥ
Accusativevayobālam vayobālau vayobālān
Instrumentalvayobālena vayobālābhyām vayobālaiḥ vayobālebhiḥ
Dativevayobālāya vayobālābhyām vayobālebhyaḥ
Ablativevayobālāt vayobālābhyām vayobālebhyaḥ
Genitivevayobālasya vayobālayoḥ vayobālānām
Locativevayobāle vayobālayoḥ vayobāleṣu

Compound vayobāla -

Adverb -vayobālam -vayobālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria