Declension table of ?vayī

Deva

FeminineSingularDualPlural
Nominativevayī vayyau vayyaḥ
Vocativevayi vayyau vayyaḥ
Accusativevayīm vayyau vayīḥ
Instrumentalvayyā vayībhyām vayībhiḥ
Dativevayyai vayībhyām vayībhyaḥ
Ablativevayyāḥ vayībhyām vayībhyaḥ
Genitivevayyāḥ vayyoḥ vayīnām
Locativevayyām vayyoḥ vayīṣu

Compound vayi - vayī -

Adverb -vayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria