Declension table of ?vayasyatva

Deva

NeuterSingularDualPlural
Nominativevayasyatvam vayasyatve vayasyatvāni
Vocativevayasyatva vayasyatve vayasyatvāni
Accusativevayasyatvam vayasyatve vayasyatvāni
Instrumentalvayasyatvena vayasyatvābhyām vayasyatvaiḥ
Dativevayasyatvāya vayasyatvābhyām vayasyatvebhyaḥ
Ablativevayasyatvāt vayasyatvābhyām vayasyatvebhyaḥ
Genitivevayasyatvasya vayasyatvayoḥ vayasyatvānām
Locativevayasyatve vayasyatvayoḥ vayasyatveṣu

Compound vayasyatva -

Adverb -vayasyatvam -vayasyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria