Declension table of ?vayasyakatva

Deva

NeuterSingularDualPlural
Nominativevayasyakatvam vayasyakatve vayasyakatvāni
Vocativevayasyakatva vayasyakatve vayasyakatvāni
Accusativevayasyakatvam vayasyakatve vayasyakatvāni
Instrumentalvayasyakatvena vayasyakatvābhyām vayasyakatvaiḥ
Dativevayasyakatvāya vayasyakatvābhyām vayasyakatvebhyaḥ
Ablativevayasyakatvāt vayasyakatvābhyām vayasyakatvebhyaḥ
Genitivevayasyakatvasya vayasyakatvayoḥ vayasyakatvānām
Locativevayasyakatve vayasyakatvayoḥ vayasyakatveṣu

Compound vayasyakatva -

Adverb -vayasyakatvam -vayasyakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria