Declension table of ?vayasyaka

Deva

MasculineSingularDualPlural
Nominativevayasyakaḥ vayasyakau vayasyakāḥ
Vocativevayasyaka vayasyakau vayasyakāḥ
Accusativevayasyakam vayasyakau vayasyakān
Instrumentalvayasyakena vayasyakābhyām vayasyakaiḥ vayasyakebhiḥ
Dativevayasyakāya vayasyakābhyām vayasyakebhyaḥ
Ablativevayasyakāt vayasyakābhyām vayasyakebhyaḥ
Genitivevayasyakasya vayasyakayoḥ vayasyakānām
Locativevayasyake vayasyakayoḥ vayasyakeṣu

Compound vayasyaka -

Adverb -vayasyakam -vayasyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria