Declension table of vayasvat

Deva

NeuterSingularDualPlural
Nominativevayasvat vayasvantī vayasvatī vayasvanti
Vocativevayasvat vayasvantī vayasvatī vayasvanti
Accusativevayasvat vayasvantī vayasvatī vayasvanti
Instrumentalvayasvatā vayasvadbhyām vayasvadbhiḥ
Dativevayasvate vayasvadbhyām vayasvadbhyaḥ
Ablativevayasvataḥ vayasvadbhyām vayasvadbhyaḥ
Genitivevayasvataḥ vayasvatoḥ vayasvatām
Locativevayasvati vayasvatoḥ vayasvatsu

Adverb -vayasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria