Declension table of ?vayaskara

Deva

MasculineSingularDualPlural
Nominativevayaskaraḥ vayaskarau vayaskarāḥ
Vocativevayaskara vayaskarau vayaskarāḥ
Accusativevayaskaram vayaskarau vayaskarān
Instrumentalvayaskareṇa vayaskarābhyām vayaskaraiḥ vayaskarebhiḥ
Dativevayaskarāya vayaskarābhyām vayaskarebhyaḥ
Ablativevayaskarāt vayaskarābhyām vayaskarebhyaḥ
Genitivevayaskarasya vayaskarayoḥ vayaskarāṇām
Locativevayaskare vayaskarayoḥ vayaskareṣu

Compound vayaskara -

Adverb -vayaskaram -vayaskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria