Declension table of ?vayaskṛt

Deva

NeuterSingularDualPlural
Nominativevayaskṛt vayaskṛtī vayaskṛnti
Vocativevayaskṛt vayaskṛtī vayaskṛnti
Accusativevayaskṛt vayaskṛtī vayaskṛnti
Instrumentalvayaskṛtā vayaskṛdbhyām vayaskṛdbhiḥ
Dativevayaskṛte vayaskṛdbhyām vayaskṛdbhyaḥ
Ablativevayaskṛtaḥ vayaskṛdbhyām vayaskṛdbhyaḥ
Genitivevayaskṛtaḥ vayaskṛtoḥ vayaskṛtām
Locativevayaskṛti vayaskṛtoḥ vayaskṛtsu

Compound vayaskṛt -

Adverb -vayaskṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria