Declension table of ?vayantī

Deva

FeminineSingularDualPlural
Nominativevayantī vayantyau vayantyaḥ
Vocativevayanti vayantyau vayantyaḥ
Accusativevayantīm vayantyau vayantīḥ
Instrumentalvayantyā vayantībhyām vayantībhiḥ
Dativevayantyai vayantībhyām vayantībhyaḥ
Ablativevayantyāḥ vayantībhyām vayantībhyaḥ
Genitivevayantyāḥ vayantyoḥ vayantīnām
Locativevayantyām vayantyoḥ vayantīṣu

Compound vayanti - vayantī -

Adverb -vayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria