Declension table of ?vayana

Deva

NeuterSingularDualPlural
Nominativevayanam vayane vayanāni
Vocativevayana vayane vayanāni
Accusativevayanam vayane vayanāni
Instrumentalvayanena vayanābhyām vayanaiḥ
Dativevayanāya vayanābhyām vayanebhyaḥ
Ablativevayanāt vayanābhyām vayanebhyaḥ
Genitivevayanasya vayanayoḥ vayanānām
Locativevayane vayanayoḥ vayaneṣu

Compound vayana -

Adverb -vayanam -vayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria