Declension table of ?vayāvatā

Deva

FeminineSingularDualPlural
Nominativevayāvatā vayāvate vayāvatāḥ
Vocativevayāvate vayāvate vayāvatāḥ
Accusativevayāvatām vayāvate vayāvatāḥ
Instrumentalvayāvatayā vayāvatābhyām vayāvatābhiḥ
Dativevayāvatāyai vayāvatābhyām vayāvatābhyaḥ
Ablativevayāvatāyāḥ vayāvatābhyām vayāvatābhyaḥ
Genitivevayāvatāyāḥ vayāvatayoḥ vayāvatānām
Locativevayāvatāyām vayāvatayoḥ vayāvatāsu

Adverb -vayāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria