Declension table of ?vayāvat

Deva

MasculineSingularDualPlural
Nominativevayāvān vayāvantau vayāvantaḥ
Vocativevayāvan vayāvantau vayāvantaḥ
Accusativevayāvantam vayāvantau vayāvataḥ
Instrumentalvayāvatā vayāvadbhyām vayāvadbhiḥ
Dativevayāvate vayāvadbhyām vayāvadbhyaḥ
Ablativevayāvataḥ vayāvadbhyām vayāvadbhyaḥ
Genitivevayāvataḥ vayāvatoḥ vayāvatām
Locativevayāvati vayāvatoḥ vayāvatsu

Compound vayāvat -

Adverb -vayāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria