Declension table of ?vayākin

Deva

NeuterSingularDualPlural
Nominativevayāki vayākinī vayākīni
Vocativevayākin vayāki vayākinī vayākīni
Accusativevayāki vayākinī vayākīni
Instrumentalvayākinā vayākibhyām vayākibhiḥ
Dativevayākine vayākibhyām vayākibhyaḥ
Ablativevayākinaḥ vayākibhyām vayākibhyaḥ
Genitivevayākinaḥ vayākinoḥ vayākinām
Locativevayākini vayākinoḥ vayākiṣu

Compound vayāki -

Adverb -vayāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria