Declension table of ?vayāka

Deva

MasculineSingularDualPlural
Nominativevayākaḥ vayākau vayākāḥ
Vocativevayāka vayākau vayākāḥ
Accusativevayākam vayākau vayākān
Instrumentalvayākena vayākābhyām vayākaiḥ
Dativevayākāya vayākābhyām vayākebhyaḥ
Ablativevayākāt vayākābhyām vayākebhyaḥ
Genitivevayākasya vayākayoḥ vayākānām
Locativevayāke vayākayoḥ vayākeṣu

Compound vayāka -

Adverb -vayākam -vayākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria