Declension table of ?vayaḥsukha

Deva

NeuterSingularDualPlural
Nominativevayaḥsukham vayaḥsukhe vayaḥsukhāni
Vocativevayaḥsukha vayaḥsukhe vayaḥsukhāni
Accusativevayaḥsukham vayaḥsukhe vayaḥsukhāni
Instrumentalvayaḥsukhena vayaḥsukhābhyām vayaḥsukhaiḥ
Dativevayaḥsukhāya vayaḥsukhābhyām vayaḥsukhebhyaḥ
Ablativevayaḥsukhāt vayaḥsukhābhyām vayaḥsukhebhyaḥ
Genitivevayaḥsukhasya vayaḥsukhayoḥ vayaḥsukhānām
Locativevayaḥsukhe vayaḥsukhayoḥ vayaḥsukheṣu

Compound vayaḥsukha -

Adverb -vayaḥsukham -vayaḥsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria