Declension table of ?vayaḥsthāpanā

Deva

FeminineSingularDualPlural
Nominativevayaḥsthāpanā vayaḥsthāpane vayaḥsthāpanāḥ
Vocativevayaḥsthāpane vayaḥsthāpane vayaḥsthāpanāḥ
Accusativevayaḥsthāpanām vayaḥsthāpane vayaḥsthāpanāḥ
Instrumentalvayaḥsthāpanayā vayaḥsthāpanābhyām vayaḥsthāpanābhiḥ
Dativevayaḥsthāpanāyai vayaḥsthāpanābhyām vayaḥsthāpanābhyaḥ
Ablativevayaḥsthāpanāyāḥ vayaḥsthāpanābhyām vayaḥsthāpanābhyaḥ
Genitivevayaḥsthāpanāyāḥ vayaḥsthāpanayoḥ vayaḥsthāpanānām
Locativevayaḥsthāpanāyām vayaḥsthāpanayoḥ vayaḥsthāpanāsu

Adverb -vayaḥsthāpanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria