Declension table of ?vayaḥsthāpana

Deva

NeuterSingularDualPlural
Nominativevayaḥsthāpanam vayaḥsthāpane vayaḥsthāpanāni
Vocativevayaḥsthāpana vayaḥsthāpane vayaḥsthāpanāni
Accusativevayaḥsthāpanam vayaḥsthāpane vayaḥsthāpanāni
Instrumentalvayaḥsthāpanena vayaḥsthāpanābhyām vayaḥsthāpanaiḥ
Dativevayaḥsthāpanāya vayaḥsthāpanābhyām vayaḥsthāpanebhyaḥ
Ablativevayaḥsthāpanāt vayaḥsthāpanābhyām vayaḥsthāpanebhyaḥ
Genitivevayaḥsthāpanasya vayaḥsthāpanayoḥ vayaḥsthāpanānām
Locativevayaḥsthāpane vayaḥsthāpanayoḥ vayaḥsthāpaneṣu

Compound vayaḥsthāpana -

Adverb -vayaḥsthāpanam -vayaḥsthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria