Declension table of ?vayaḥsthāpana

Deva

MasculineSingularDualPlural
Nominativevayaḥsthāpanaḥ vayaḥsthāpanau vayaḥsthāpanāḥ
Vocativevayaḥsthāpana vayaḥsthāpanau vayaḥsthāpanāḥ
Accusativevayaḥsthāpanam vayaḥsthāpanau vayaḥsthāpanān
Instrumentalvayaḥsthāpanena vayaḥsthāpanābhyām vayaḥsthāpanaiḥ vayaḥsthāpanebhiḥ
Dativevayaḥsthāpanāya vayaḥsthāpanābhyām vayaḥsthāpanebhyaḥ
Ablativevayaḥsthāpanāt vayaḥsthāpanābhyām vayaḥsthāpanebhyaḥ
Genitivevayaḥsthāpanasya vayaḥsthāpanayoḥ vayaḥsthāpanānām
Locativevayaḥsthāpane vayaḥsthāpanayoḥ vayaḥsthāpaneṣu

Compound vayaḥsthāpana -

Adverb -vayaḥsthāpanam -vayaḥsthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria