Declension table of ?vayaḥsthāna

Deva

NeuterSingularDualPlural
Nominativevayaḥsthānam vayaḥsthāne vayaḥsthānāni
Vocativevayaḥsthāna vayaḥsthāne vayaḥsthānāni
Accusativevayaḥsthānam vayaḥsthāne vayaḥsthānāni
Instrumentalvayaḥsthānena vayaḥsthānābhyām vayaḥsthānaiḥ
Dativevayaḥsthānāya vayaḥsthānābhyām vayaḥsthānebhyaḥ
Ablativevayaḥsthānāt vayaḥsthānābhyām vayaḥsthānebhyaḥ
Genitivevayaḥsthānasya vayaḥsthānayoḥ vayaḥsthānānām
Locativevayaḥsthāne vayaḥsthānayoḥ vayaḥsthāneṣu

Compound vayaḥsthāna -

Adverb -vayaḥsthānam -vayaḥsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria