Declension table of ?vayaḥsthā

Deva

FeminineSingularDualPlural
Nominativevayaḥsthā vayaḥsthe vayaḥsthāḥ
Vocativevayaḥsthe vayaḥsthe vayaḥsthāḥ
Accusativevayaḥsthām vayaḥsthe vayaḥsthāḥ
Instrumentalvayaḥsthayā vayaḥsthābhyām vayaḥsthābhiḥ
Dativevayaḥsthāyai vayaḥsthābhyām vayaḥsthābhyaḥ
Ablativevayaḥsthāyāḥ vayaḥsthābhyām vayaḥsthābhyaḥ
Genitivevayaḥsthāyāḥ vayaḥsthayoḥ vayaḥsthānām
Locativevayaḥsthāyām vayaḥsthayoḥ vayaḥsthāsu

Adverb -vayaḥstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria