Declension table of vayaḥstha

Deva

NeuterSingularDualPlural
Nominativevayaḥstham vayaḥsthe vayaḥsthāni
Vocativevayaḥstha vayaḥsthe vayaḥsthāni
Accusativevayaḥstham vayaḥsthe vayaḥsthāni
Instrumentalvayaḥsthena vayaḥsthābhyām vayaḥsthaiḥ
Dativevayaḥsthāya vayaḥsthābhyām vayaḥsthebhyaḥ
Ablativevayaḥsthāt vayaḥsthābhyām vayaḥsthebhyaḥ
Genitivevayaḥsthasya vayaḥsthayoḥ vayaḥsthānām
Locativevayaḥsthe vayaḥsthayoḥ vayaḥstheṣu

Compound vayaḥstha -

Adverb -vayaḥstham -vayaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria