Declension table of ?vayaḥsandhimatī

Deva

FeminineSingularDualPlural
Nominativevayaḥsandhimatī vayaḥsandhimatyau vayaḥsandhimatyaḥ
Vocativevayaḥsandhimati vayaḥsandhimatyau vayaḥsandhimatyaḥ
Accusativevayaḥsandhimatīm vayaḥsandhimatyau vayaḥsandhimatīḥ
Instrumentalvayaḥsandhimatyā vayaḥsandhimatībhyām vayaḥsandhimatībhiḥ
Dativevayaḥsandhimatyai vayaḥsandhimatībhyām vayaḥsandhimatībhyaḥ
Ablativevayaḥsandhimatyāḥ vayaḥsandhimatībhyām vayaḥsandhimatībhyaḥ
Genitivevayaḥsandhimatyāḥ vayaḥsandhimatyoḥ vayaḥsandhimatīnām
Locativevayaḥsandhimatyām vayaḥsandhimatyoḥ vayaḥsandhimatīṣu

Compound vayaḥsandhimati - vayaḥsandhimatī -

Adverb -vayaḥsandhimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria