Declension table of ?vayaḥprakarṣa

Deva

MasculineSingularDualPlural
Nominativevayaḥprakarṣaḥ vayaḥprakarṣau vayaḥprakarṣāḥ
Vocativevayaḥprakarṣa vayaḥprakarṣau vayaḥprakarṣāḥ
Accusativevayaḥprakarṣam vayaḥprakarṣau vayaḥprakarṣān
Instrumentalvayaḥprakarṣeṇa vayaḥprakarṣābhyām vayaḥprakarṣaiḥ vayaḥprakarṣebhiḥ
Dativevayaḥprakarṣāya vayaḥprakarṣābhyām vayaḥprakarṣebhyaḥ
Ablativevayaḥprakarṣāt vayaḥprakarṣābhyām vayaḥprakarṣebhyaḥ
Genitivevayaḥprakarṣasya vayaḥprakarṣayoḥ vayaḥprakarṣāṇām
Locativevayaḥprakarṣe vayaḥprakarṣayoḥ vayaḥprakarṣeṣu

Compound vayaḥprakarṣa -

Adverb -vayaḥprakarṣam -vayaḥprakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria