Declension table of ?vaya

Deva

MasculineSingularDualPlural
Nominativevayaḥ vayau vayāḥ
Vocativevaya vayau vayāḥ
Accusativevayam vayau vayān
Instrumentalvayena vayābhyām vayaiḥ
Dativevayāya vayābhyām vayebhyaḥ
Ablativevayāt vayābhyām vayebhyaḥ
Genitivevayasya vayayoḥ vayānām
Locativevaye vayayoḥ vayeṣu

Compound vaya -

Adverb -vayam -vayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria