Declension table of ?vavūla

Deva

MasculineSingularDualPlural
Nominativevavūlaḥ vavūlau vavūlāḥ
Vocativevavūla vavūlau vavūlāḥ
Accusativevavūlam vavūlau vavūlān
Instrumentalvavūlena vavūlābhyām vavūlaiḥ vavūlebhiḥ
Dativevavūlāya vavūlābhyām vavūlebhyaḥ
Ablativevavūlāt vavūlābhyām vavūlebhyaḥ
Genitivevavūlasya vavūlayoḥ vavūlānām
Locativevavūle vavūlayoḥ vavūleṣu

Compound vavūla -

Adverb -vavūlam -vavūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria