Declension table of ?vauli

Deva

MasculineSingularDualPlural
Nominativevauliḥ vaulī vaulayaḥ
Vocativevaule vaulī vaulayaḥ
Accusativevaulim vaulī vaulīn
Instrumentalvaulinā vaulibhyām vaulibhiḥ
Dativevaulaye vaulibhyām vaulibhyaḥ
Ablativevauleḥ vaulibhyām vaulibhyaḥ
Genitivevauleḥ vaulyoḥ vaulīnām
Locativevaulau vaulyoḥ vauliṣu

Compound vauli -

Adverb -vauli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria