Declension table of ?vatsinī

Deva

FeminineSingularDualPlural
Nominativevatsinī vatsinyau vatsinyaḥ
Vocativevatsini vatsinyau vatsinyaḥ
Accusativevatsinīm vatsinyau vatsinīḥ
Instrumentalvatsinyā vatsinībhyām vatsinībhiḥ
Dativevatsinyai vatsinībhyām vatsinībhyaḥ
Ablativevatsinyāḥ vatsinībhyām vatsinībhyaḥ
Genitivevatsinyāḥ vatsinyoḥ vatsinīnām
Locativevatsinyām vatsinyoḥ vatsinīṣu

Compound vatsini - vatsinī -

Adverb -vatsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria