Declension table of ?vatsin

Deva

NeuterSingularDualPlural
Nominativevatsi vatsinī vatsīni
Vocativevatsin vatsi vatsinī vatsīni
Accusativevatsi vatsinī vatsīni
Instrumentalvatsinā vatsibhyām vatsibhiḥ
Dativevatsine vatsibhyām vatsibhyaḥ
Ablativevatsinaḥ vatsibhyām vatsibhyaḥ
Genitivevatsinaḥ vatsinoḥ vatsinām
Locativevatsini vatsinoḥ vatsiṣu

Compound vatsi -

Adverb -vatsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria