Declension table of ?vatseśvara

Deva

MasculineSingularDualPlural
Nominativevatseśvaraḥ vatseśvarau vatseśvarāḥ
Vocativevatseśvara vatseśvarau vatseśvarāḥ
Accusativevatseśvaram vatseśvarau vatseśvarān
Instrumentalvatseśvareṇa vatseśvarābhyām vatseśvaraiḥ vatseśvarebhiḥ
Dativevatseśvarāya vatseśvarābhyām vatseśvarebhyaḥ
Ablativevatseśvarāt vatseśvarābhyām vatseśvarebhyaḥ
Genitivevatseśvarasya vatseśvarayoḥ vatseśvarāṇām
Locativevatseśvare vatseśvarayoḥ vatseśvareṣu

Compound vatseśvara -

Adverb -vatseśvaram -vatseśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria