Declension table of ?vatsaśāla

Deva

MasculineSingularDualPlural
Nominativevatsaśālaḥ vatsaśālau vatsaśālāḥ
Vocativevatsaśāla vatsaśālau vatsaśālāḥ
Accusativevatsaśālam vatsaśālau vatsaśālān
Instrumentalvatsaśālena vatsaśālābhyām vatsaśālaiḥ vatsaśālebhiḥ
Dativevatsaśālāya vatsaśālābhyām vatsaśālebhyaḥ
Ablativevatsaśālāt vatsaśālābhyām vatsaśālebhyaḥ
Genitivevatsaśālasya vatsaśālayoḥ vatsaśālānām
Locativevatsaśāle vatsaśālayoḥ vatsaśāleṣu

Compound vatsaśāla -

Adverb -vatsaśālam -vatsaśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria