Declension table of ?vatsavat

Deva

NeuterSingularDualPlural
Nominativevatsavat vatsavantī vatsavatī vatsavanti
Vocativevatsavat vatsavantī vatsavatī vatsavanti
Accusativevatsavat vatsavantī vatsavatī vatsavanti
Instrumentalvatsavatā vatsavadbhyām vatsavadbhiḥ
Dativevatsavate vatsavadbhyām vatsavadbhyaḥ
Ablativevatsavataḥ vatsavadbhyām vatsavadbhyaḥ
Genitivevatsavataḥ vatsavatoḥ vatsavatām
Locativevatsavati vatsavatoḥ vatsavatsu

Adverb -vatsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria