Declension table of ?vatsavaradācārya

Deva

MasculineSingularDualPlural
Nominativevatsavaradācāryaḥ vatsavaradācāryau vatsavaradācāryāḥ
Vocativevatsavaradācārya vatsavaradācāryau vatsavaradācāryāḥ
Accusativevatsavaradācāryam vatsavaradācāryau vatsavaradācāryān
Instrumentalvatsavaradācāryeṇa vatsavaradācāryābhyām vatsavaradācāryaiḥ vatsavaradācāryebhiḥ
Dativevatsavaradācāryāya vatsavaradācāryābhyām vatsavaradācāryebhyaḥ
Ablativevatsavaradācāryāt vatsavaradācāryābhyām vatsavaradācāryebhyaḥ
Genitivevatsavaradācāryasya vatsavaradācāryayoḥ vatsavaradācāryāṇām
Locativevatsavaradācārye vatsavaradācāryayoḥ vatsavaradācāryeṣu

Compound vatsavaradācārya -

Adverb -vatsavaradācāryam -vatsavaradācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria