Declension table of ?vatsarūpa

Deva

MasculineSingularDualPlural
Nominativevatsarūpaḥ vatsarūpau vatsarūpāḥ
Vocativevatsarūpa vatsarūpau vatsarūpāḥ
Accusativevatsarūpam vatsarūpau vatsarūpān
Instrumentalvatsarūpeṇa vatsarūpābhyām vatsarūpaiḥ vatsarūpebhiḥ
Dativevatsarūpāya vatsarūpābhyām vatsarūpebhyaḥ
Ablativevatsarūpāt vatsarūpābhyām vatsarūpebhyaḥ
Genitivevatsarūpasya vatsarūpayoḥ vatsarūpāṇām
Locativevatsarūpe vatsarūpayoḥ vatsarūpeṣu

Compound vatsarūpa -

Adverb -vatsarūpam -vatsarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria