Declension table of ?vatsaraphala

Deva

NeuterSingularDualPlural
Nominativevatsaraphalam vatsaraphale vatsaraphalāni
Vocativevatsaraphala vatsaraphale vatsaraphalāni
Accusativevatsaraphalam vatsaraphale vatsaraphalāni
Instrumentalvatsaraphalena vatsaraphalābhyām vatsaraphalaiḥ
Dativevatsaraphalāya vatsaraphalābhyām vatsaraphalebhyaḥ
Ablativevatsaraphalāt vatsaraphalābhyām vatsaraphalebhyaḥ
Genitivevatsaraphalasya vatsaraphalayoḥ vatsaraphalānām
Locativevatsaraphale vatsaraphalayoḥ vatsaraphaleṣu

Compound vatsaraphala -

Adverb -vatsaraphalam -vatsaraphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria