Declension table of ?vatsarādi

Deva

MasculineSingularDualPlural
Nominativevatsarādiḥ vatsarādī vatsarādayaḥ
Vocativevatsarāde vatsarādī vatsarādayaḥ
Accusativevatsarādim vatsarādī vatsarādīn
Instrumentalvatsarādinā vatsarādibhyām vatsarādibhiḥ
Dativevatsarādaye vatsarādibhyām vatsarādibhyaḥ
Ablativevatsarādeḥ vatsarādibhyām vatsarādibhyaḥ
Genitivevatsarādeḥ vatsarādyoḥ vatsarādīnām
Locativevatsarādau vatsarādyoḥ vatsarādiṣu

Compound vatsarādi -

Adverb -vatsarādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria