Declension table of ?vatsapālana

Deva

NeuterSingularDualPlural
Nominativevatsapālanam vatsapālane vatsapālanāni
Vocativevatsapālana vatsapālane vatsapālanāni
Accusativevatsapālanam vatsapālane vatsapālanāni
Instrumentalvatsapālanena vatsapālanābhyām vatsapālanaiḥ
Dativevatsapālanāya vatsapālanābhyām vatsapālanebhyaḥ
Ablativevatsapālanāt vatsapālanābhyām vatsapālanebhyaḥ
Genitivevatsapālanasya vatsapālanayoḥ vatsapālanānām
Locativevatsapālane vatsapālanayoḥ vatsapālaneṣu

Compound vatsapālana -

Adverb -vatsapālanam -vatsapālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria