Declension table of ?vatsapāla

Deva

MasculineSingularDualPlural
Nominativevatsapālaḥ vatsapālau vatsapālāḥ
Vocativevatsapāla vatsapālau vatsapālāḥ
Accusativevatsapālam vatsapālau vatsapālān
Instrumentalvatsapālena vatsapālābhyām vatsapālaiḥ vatsapālebhiḥ
Dativevatsapālāya vatsapālābhyām vatsapālebhyaḥ
Ablativevatsapālāt vatsapālābhyām vatsapālebhyaḥ
Genitivevatsapālasya vatsapālayoḥ vatsapālānām
Locativevatsapāle vatsapālayoḥ vatsapāleṣu

Compound vatsapāla -

Adverb -vatsapālam -vatsapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria