Declension table of ?vatsapa

Deva

MasculineSingularDualPlural
Nominativevatsapaḥ vatsapau vatsapāḥ
Vocativevatsapa vatsapau vatsapāḥ
Accusativevatsapam vatsapau vatsapān
Instrumentalvatsapena vatsapābhyām vatsapaiḥ vatsapebhiḥ
Dativevatsapāya vatsapābhyām vatsapebhyaḥ
Ablativevatsapāt vatsapābhyām vatsapebhyaḥ
Genitivevatsapasya vatsapayoḥ vatsapānām
Locativevatsape vatsapayoḥ vatsapeṣu

Compound vatsapa -

Adverb -vatsapam -vatsapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria