Declension table of ?vatsanikānta

Deva

NeuterSingularDualPlural
Nominativevatsanikāntam vatsanikānte vatsanikāntāni
Vocativevatsanikānta vatsanikānte vatsanikāntāni
Accusativevatsanikāntam vatsanikānte vatsanikāntāni
Instrumentalvatsanikāntena vatsanikāntābhyām vatsanikāntaiḥ
Dativevatsanikāntāya vatsanikāntābhyām vatsanikāntebhyaḥ
Ablativevatsanikāntāt vatsanikāntābhyām vatsanikāntebhyaḥ
Genitivevatsanikāntasya vatsanikāntayoḥ vatsanikāntānām
Locativevatsanikānte vatsanikāntayoḥ vatsanikānteṣu

Compound vatsanikānta -

Adverb -vatsanikāntam -vatsanikāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria