Declension table of ?vatsanikānta

Deva

MasculineSingularDualPlural
Nominativevatsanikāntaḥ vatsanikāntau vatsanikāntāḥ
Vocativevatsanikānta vatsanikāntau vatsanikāntāḥ
Accusativevatsanikāntam vatsanikāntau vatsanikāntān
Instrumentalvatsanikāntena vatsanikāntābhyām vatsanikāntaiḥ vatsanikāntebhiḥ
Dativevatsanikāntāya vatsanikāntābhyām vatsanikāntebhyaḥ
Ablativevatsanikāntāt vatsanikāntābhyām vatsanikāntebhyaḥ
Genitivevatsanikāntasya vatsanikāntayoḥ vatsanikāntānām
Locativevatsanikānte vatsanikāntayoḥ vatsanikānteṣu

Compound vatsanikānta -

Adverb -vatsanikāntam -vatsanikāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria