Declension table of ?vatsanābhi

Deva

MasculineSingularDualPlural
Nominativevatsanābhiḥ vatsanābhī vatsanābhayaḥ
Vocativevatsanābhe vatsanābhī vatsanābhayaḥ
Accusativevatsanābhim vatsanābhī vatsanābhīn
Instrumentalvatsanābhinā vatsanābhibhyām vatsanābhibhiḥ
Dativevatsanābhaye vatsanābhibhyām vatsanābhibhyaḥ
Ablativevatsanābheḥ vatsanābhibhyām vatsanābhibhyaḥ
Genitivevatsanābheḥ vatsanābhyoḥ vatsanābhīnām
Locativevatsanābhau vatsanābhyoḥ vatsanābhiṣu

Compound vatsanābhi -

Adverb -vatsanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria