Declension table of vatsanābha

Deva

MasculineSingularDualPlural
Nominativevatsanābhaḥ vatsanābhau vatsanābhāḥ
Vocativevatsanābha vatsanābhau vatsanābhāḥ
Accusativevatsanābham vatsanābhau vatsanābhān
Instrumentalvatsanābhena vatsanābhābhyām vatsanābhaiḥ vatsanābhebhiḥ
Dativevatsanābhāya vatsanābhābhyām vatsanābhebhyaḥ
Ablativevatsanābhāt vatsanābhābhyām vatsanābhebhyaḥ
Genitivevatsanābhasya vatsanābhayoḥ vatsanābhānām
Locativevatsanābhe vatsanābhayoḥ vatsanābheṣu

Compound vatsanābha -

Adverb -vatsanābham -vatsanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria